समानशाखीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समानशाखीयः
समानशाखीयौ
समानशाखीयाः
सम्बोधन
समानशाखीय
समानशाखीयौ
समानशाखीयाः
द्वितीया
समानशाखीयम्
समानशाखीयौ
समानशाखीयान्
तृतीया
समानशाखीयेन
समानशाखीयाभ्याम्
समानशाखीयैः
चतुर्थी
समानशाखीयाय
समानशाखीयाभ्याम्
समानशाखीयेभ्यः
पञ्चमी
समानशाखीयात् / समानशाखीयाद्
समानशाखीयाभ्याम्
समानशाखीयेभ्यः
षष्ठी
समानशाखीयस्य
समानशाखीययोः
समानशाखीयानाम्
सप्तमी
समानशाखीये
समानशाखीययोः
समानशाखीयेषु
 
एक
द्वि
बहु
प्रथमा
समानशाखीयः
समानशाखीयौ
समानशाखीयाः
सम्बोधन
समानशाखीय
समानशाखीयौ
समानशाखीयाः
द्वितीया
समानशाखीयम्
समानशाखीयौ
समानशाखीयान्
तृतीया
समानशाखीयेन
समानशाखीयाभ्याम्
समानशाखीयैः
चतुर्थी
समानशाखीयाय
समानशाखीयाभ्याम्
समानशाखीयेभ्यः
पञ्चमी
समानशाखीयात् / समानशाखीयाद्
समानशाखीयाभ्याम्
समानशाखीयेभ्यः
षष्ठी
समानशाखीयस्य
समानशाखीययोः
समानशाखीयानाम्
सप्तमी
समानशाखीये
समानशाखीययोः
समानशाखीयेषु


अन्याः