समानशाखीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समानशाखीयम्
समानशाखीये
समानशाखीयानि
सम्बोधन
समानशाखीय
समानशाखीये
समानशाखीयानि
द्वितीया
समानशाखीयम्
समानशाखीये
समानशाखीयानि
तृतीया
समानशाखीयेन
समानशाखीयाभ्याम्
समानशाखीयैः
चतुर्थी
समानशाखीयाय
समानशाखीयाभ्याम्
समानशाखीयेभ्यः
पञ्चमी
समानशाखीयात् / समानशाखीयाद्
समानशाखीयाभ्याम्
समानशाखीयेभ्यः
षष्ठी
समानशाखीयस्य
समानशाखीययोः
समानशाखीयानाम्
सप्तमी
समानशाखीये
समानशाखीययोः
समानशाखीयेषु
 
एक
द्वि
बहु
प्रथमा
समानशाखीयम्
समानशाखीये
समानशाखीयानि
सम्बोधन
समानशाखीय
समानशाखीये
समानशाखीयानि
द्वितीया
समानशाखीयम्
समानशाखीये
समानशाखीयानि
तृतीया
समानशाखीयेन
समानशाखीयाभ्याम्
समानशाखीयैः
चतुर्थी
समानशाखीयाय
समानशाखीयाभ्याम्
समानशाखीयेभ्यः
पञ्चमी
समानशाखीयात् / समानशाखीयाद्
समानशाखीयाभ्याम्
समानशाखीयेभ्यः
षष्ठी
समानशाखीयस्य
समानशाखीययोः
समानशाखीयानाम्
सप्तमी
समानशाखीये
समानशाखीययोः
समानशाखीयेषु


अन्याः