समानग्रामीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समानग्रामीयः
समानग्रामीयौ
समानग्रामीयाः
सम्बोधन
समानग्रामीय
समानग्रामीयौ
समानग्रामीयाः
द्वितीया
समानग्रामीयम्
समानग्रामीयौ
समानग्रामीयान्
तृतीया
समानग्रामीयेण
समानग्रामीयाभ्याम्
समानग्रामीयैः
चतुर्थी
समानग्रामीयाय
समानग्रामीयाभ्याम्
समानग्रामीयेभ्यः
पञ्चमी
समानग्रामीयात् / समानग्रामीयाद्
समानग्रामीयाभ्याम्
समानग्रामीयेभ्यः
षष्ठी
समानग्रामीयस्य
समानग्रामीययोः
समानग्रामीयाणाम्
सप्तमी
समानग्रामीये
समानग्रामीययोः
समानग्रामीयेषु
 
एक
द्वि
बहु
प्रथमा
समानग्रामीयः
समानग्रामीयौ
समानग्रामीयाः
सम्बोधन
समानग्रामीय
समानग्रामीयौ
समानग्रामीयाः
द्वितीया
समानग्रामीयम्
समानग्रामीयौ
समानग्रामीयान्
तृतीया
समानग्रामीयेण
समानग्रामीयाभ्याम्
समानग्रामीयैः
चतुर्थी
समानग्रामीयाय
समानग्रामीयाभ्याम्
समानग्रामीयेभ्यः
पञ्चमी
समानग्रामीयात् / समानग्रामीयाद्
समानग्रामीयाभ्याम्
समानग्रामीयेभ्यः
षष्ठी
समानग्रामीयस्य
समानग्रामीययोः
समानग्रामीयाणाम्
सप्तमी
समानग्रामीये
समानग्रामीययोः
समानग्रामीयेषु


अन्याः