समानग्रामीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समानग्रामीया
समानग्रामीये
समानग्रामीयाः
सम्बोधन
समानग्रामीये
समानग्रामीये
समानग्रामीयाः
द्वितीया
समानग्रामीयाम्
समानग्रामीये
समानग्रामीयाः
तृतीया
समानग्रामीयया
समानग्रामीयाभ्याम्
समानग्रामीयाभिः
चतुर्थी
समानग्रामीयायै
समानग्रामीयाभ्याम्
समानग्रामीयाभ्यः
पञ्चमी
समानग्रामीयायाः
समानग्रामीयाभ्याम्
समानग्रामीयाभ्यः
षष्ठी
समानग्रामीयायाः
समानग्रामीययोः
समानग्रामीयाणाम्
सप्तमी
समानग्रामीयायाम्
समानग्रामीययोः
समानग्रामीयासु
 
एक
द्वि
बहु
प्रथमा
समानग्रामीया
समानग्रामीये
समानग्रामीयाः
सम्बोधन
समानग्रामीये
समानग्रामीये
समानग्रामीयाः
द्वितीया
समानग्रामीयाम्
समानग्रामीये
समानग्रामीयाः
तृतीया
समानग्रामीयया
समानग्रामीयाभ्याम्
समानग्रामीयाभिः
चतुर्थी
समानग्रामीयायै
समानग्रामीयाभ्याम्
समानग्रामीयाभ्यः
पञ्चमी
समानग्रामीयायाः
समानग्रामीयाभ्याम्
समानग्रामीयाभ्यः
षष्ठी
समानग्रामीयायाः
समानग्रामीययोः
समानग्रामीयाणाम्
सप्तमी
समानग्रामीयायाम्
समानग्रामीययोः
समानग्रामीयासु


अन्याः