श्लाघमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लाघमानः
श्लाघमानौ
श्लाघमानाः
सम्बोधन
श्लाघमान
श्लाघमानौ
श्लाघमानाः
द्वितीया
श्लाघमानम्
श्लाघमानौ
श्लाघमानान्
तृतीया
श्लाघमानेन
श्लाघमानाभ्याम्
श्लाघमानैः
चतुर्थी
श्लाघमानाय
श्लाघमानाभ्याम्
श्लाघमानेभ्यः
पञ्चमी
श्लाघमानात् / श्लाघमानाद्
श्लाघमानाभ्याम्
श्लाघमानेभ्यः
षष्ठी
श्लाघमानस्य
श्लाघमानयोः
श्लाघमानानाम्
सप्तमी
श्लाघमाने
श्लाघमानयोः
श्लाघमानेषु
 
एक
द्वि
बहु
प्रथमा
श्लाघमानः
श्लाघमानौ
श्लाघमानाः
सम्बोधन
श्लाघमान
श्लाघमानौ
श्लाघमानाः
द्वितीया
श्लाघमानम्
श्लाघमानौ
श्लाघमानान्
तृतीया
श्लाघमानेन
श्लाघमानाभ्याम्
श्लाघमानैः
चतुर्थी
श्लाघमानाय
श्लाघमानाभ्याम्
श्लाघमानेभ्यः
पञ्चमी
श्लाघमानात् / श्लाघमानाद्
श्लाघमानाभ्याम्
श्लाघमानेभ्यः
षष्ठी
श्लाघमानस्य
श्लाघमानयोः
श्लाघमानानाम्
सप्तमी
श्लाघमाने
श्लाघमानयोः
श्लाघमानेषु


अन्याः