श्लाघमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लाघमाना
श्लाघमाने
श्लाघमानाः
सम्बोधन
श्लाघमाने
श्लाघमाने
श्लाघमानाः
द्वितीया
श्लाघमानाम्
श्लाघमाने
श्लाघमानाः
तृतीया
श्लाघमानया
श्लाघमानाभ्याम्
श्लाघमानाभिः
चतुर्थी
श्लाघमानायै
श्लाघमानाभ्याम्
श्लाघमानाभ्यः
पञ्चमी
श्लाघमानायाः
श्लाघमानाभ्याम्
श्लाघमानाभ्यः
षष्ठी
श्लाघमानायाः
श्लाघमानयोः
श्लाघमानानाम्
सप्तमी
श्लाघमानायाम्
श्लाघमानयोः
श्लाघमानासु
 
एक
द्वि
बहु
प्रथमा
श्लाघमाना
श्लाघमाने
श्लाघमानाः
सम्बोधन
श्लाघमाने
श्लाघमाने
श्लाघमानाः
द्वितीया
श्लाघमानाम्
श्लाघमाने
श्लाघमानाः
तृतीया
श्लाघमानया
श्लाघमानाभ्याम्
श्लाघमानाभिः
चतुर्थी
श्लाघमानायै
श्लाघमानाभ्याम्
श्लाघमानाभ्यः
पञ्चमी
श्लाघमानायाः
श्लाघमानाभ्याम्
श्लाघमानाभ्यः
षष्ठी
श्लाघमानायाः
श्लाघमानयोः
श्लाघमानानाम्
सप्तमी
श्लाघमानायाम्
श्लाघमानयोः
श्लाघमानासु


अन्याः