श्लङ्कित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लङ्कितम्
श्लङ्किते
श्लङ्कितानि
सम्बोधन
श्लङ्कित
श्लङ्किते
श्लङ्कितानि
द्वितीया
श्लङ्कितम्
श्लङ्किते
श्लङ्कितानि
तृतीया
श्लङ्कितेन
श्लङ्किताभ्याम्
श्लङ्कितैः
चतुर्थी
श्लङ्किताय
श्लङ्किताभ्याम्
श्लङ्कितेभ्यः
पञ्चमी
श्लङ्कितात् / श्लङ्किताद्
श्लङ्किताभ्याम्
श्लङ्कितेभ्यः
षष्ठी
श्लङ्कितस्य
श्लङ्कितयोः
श्लङ्कितानाम्
सप्तमी
श्लङ्किते
श्लङ्कितयोः
श्लङ्कितेषु
 
एक
द्वि
बहु
प्रथमा
श्लङ्कितम्
श्लङ्किते
श्लङ्कितानि
सम्बोधन
श्लङ्कित
श्लङ्किते
श्लङ्कितानि
द्वितीया
श्लङ्कितम्
श्लङ्किते
श्लङ्कितानि
तृतीया
श्लङ्कितेन
श्लङ्किताभ्याम्
श्लङ्कितैः
चतुर्थी
श्लङ्किताय
श्लङ्किताभ्याम्
श्लङ्कितेभ्यः
पञ्चमी
श्लङ्कितात् / श्लङ्किताद्
श्लङ्किताभ्याम्
श्लङ्कितेभ्यः
षष्ठी
श्लङ्कितस्य
श्लङ्कितयोः
श्लङ्कितानाम्
सप्तमी
श्लङ्किते
श्लङ्कितयोः
श्लङ्कितेषु


अन्याः