श्लङ्किता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लङ्किता
श्लङ्किते
श्लङ्किताः
सम्बोधन
श्लङ्किते
श्लङ्किते
श्लङ्किताः
द्वितीया
श्लङ्किताम्
श्लङ्किते
श्लङ्किताः
तृतीया
श्लङ्कितया
श्लङ्किताभ्याम्
श्लङ्किताभिः
चतुर्थी
श्लङ्कितायै
श्लङ्किताभ्याम्
श्लङ्किताभ्यः
पञ्चमी
श्लङ्कितायाः
श्लङ्किताभ्याम्
श्लङ्किताभ्यः
षष्ठी
श्लङ्कितायाः
श्लङ्कितयोः
श्लङ्कितानाम्
सप्तमी
श्लङ्कितायाम्
श्लङ्कितयोः
श्लङ्कितासु
 
एक
द्वि
बहु
प्रथमा
श्लङ्किता
श्लङ्किते
श्लङ्किताः
सम्बोधन
श्लङ्किते
श्लङ्किते
श्लङ्किताः
द्वितीया
श्लङ्किताम्
श्लङ्किते
श्लङ्किताः
तृतीया
श्लङ्कितया
श्लङ्किताभ्याम्
श्लङ्किताभिः
चतुर्थी
श्लङ्कितायै
श्लङ्किताभ्याम्
श्लङ्किताभ्यः
पञ्चमी
श्लङ्कितायाः
श्लङ्किताभ्याम्
श्लङ्किताभ्यः
षष्ठी
श्लङ्कितायाः
श्लङ्कितयोः
श्लङ्कितानाम्
सप्तमी
श्लङ्कितायाम्
श्लङ्कितयोः
श्लङ्कितासु


अन्याः