श्राद्ध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्राद्धः
श्राद्धौ
श्राद्धाः
सम्बोधन
श्राद्ध
श्राद्धौ
श्राद्धाः
द्वितीया
श्राद्धम्
श्राद्धौ
श्राद्धान्
तृतीया
श्राद्धेन
श्राद्धाभ्याम्
श्राद्धैः
चतुर्थी
श्राद्धाय
श्राद्धाभ्याम्
श्राद्धेभ्यः
पञ्चमी
श्राद्धात् / श्राद्धाद्
श्राद्धाभ्याम्
श्राद्धेभ्यः
षष्ठी
श्राद्धस्य
श्राद्धयोः
श्राद्धानाम्
सप्तमी
श्राद्धे
श्राद्धयोः
श्राद्धेषु
 
एक
द्वि
बहु
प्रथमा
श्राद्धः
श्राद्धौ
श्राद्धाः
सम्बोधन
श्राद्ध
श्राद्धौ
श्राद्धाः
द्वितीया
श्राद्धम्
श्राद्धौ
श्राद्धान्
तृतीया
श्राद्धेन
श्राद्धाभ्याम्
श्राद्धैः
चतुर्थी
श्राद्धाय
श्राद्धाभ्याम्
श्राद्धेभ्यः
पञ्चमी
श्राद्धात् / श्राद्धाद्
श्राद्धाभ्याम्
श्राद्धेभ्यः
षष्ठी
श्राद्धस्य
श्राद्धयोः
श्राद्धानाम्
सप्तमी
श्राद्धे
श्राद्धयोः
श्राद्धेषु


अन्याः