श्राद्धी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्राद्धी
श्राद्ध्यौ
श्राद्ध्यः
सम्बोधन
श्राद्धि
श्राद्ध्यौ
श्राद्ध्यः
द्वितीया
श्राद्धीम्
श्राद्ध्यौ
श्राद्धीः
तृतीया
श्राद्ध्या
श्राद्धीभ्याम्
श्राद्धीभिः
चतुर्थी
श्राद्ध्यै
श्राद्धीभ्याम्
श्राद्धीभ्यः
पञ्चमी
श्राद्ध्याः
श्राद्धीभ्याम्
श्राद्धीभ्यः
षष्ठी
श्राद्ध्याः
श्राद्ध्योः
श्राद्धीनाम्
सप्तमी
श्राद्ध्याम्
श्राद्ध्योः
श्राद्धीषु
 
एक
द्वि
बहु
प्रथमा
श्राद्धी
श्राद्ध्यौ
श्राद्ध्यः
सम्बोधन
श्राद्धि
श्राद्ध्यौ
श्राद्ध्यः
द्वितीया
श्राद्धीम्
श्राद्ध्यौ
श्राद्धीः
तृतीया
श्राद्ध्या
श्राद्धीभ्याम्
श्राद्धीभिः
चतुर्थी
श्राद्ध्यै
श्राद्धीभ्याम्
श्राद्धीभ्यः
पञ्चमी
श्राद्ध्याः
श्राद्धीभ्याम्
श्राद्धीभ्यः
षष्ठी
श्राद्ध्याः
श्राद्ध्योः
श्राद्धीनाम्
सप्तमी
श्राद्ध्याम्
श्राद्ध्योः
श्राद्धीषु


अन्याः