श्राद्धिन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्राद्धी
श्राद्धिनौ
श्राद्धिनः
सम्बोधन
श्राद्धिन्
श्राद्धिनौ
श्राद्धिनः
द्वितीया
श्राद्धिनम्
श्राद्धिनौ
श्राद्धिनः
तृतीया
श्राद्धिना
श्राद्धिभ्याम्
श्राद्धिभिः
चतुर्थी
श्राद्धिने
श्राद्धिभ्याम्
श्राद्धिभ्यः
पञ्चमी
श्राद्धिनः
श्राद्धिभ्याम्
श्राद्धिभ्यः
षष्ठी
श्राद्धिनः
श्राद्धिनोः
श्राद्धिनाम्
सप्तमी
श्राद्धिनि
श्राद्धिनोः
श्राद्धिषु
 
एक
द्वि
बहु
प्रथमा
श्राद्धी
श्राद्धिनौ
श्राद्धिनः
सम्बोधन
श्राद्धिन्
श्राद्धिनौ
श्राद्धिनः
द्वितीया
श्राद्धिनम्
श्राद्धिनौ
श्राद्धिनः
तृतीया
श्राद्धिना
श्राद्धिभ्याम्
श्राद्धिभिः
चतुर्थी
श्राद्धिने
श्राद्धिभ्याम्
श्राद्धिभ्यः
पञ्चमी
श्राद्धिनः
श्राद्धिभ्याम्
श्राद्धिभ्यः
षष्ठी
श्राद्धिनः
श्राद्धिनोः
श्राद्धिनाम्
सप्तमी
श्राद्धिनि
श्राद्धिनोः
श्राद्धिषु


अन्याः