श्राद्धिनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्राद्धिनी
श्राद्धिन्यौ
श्राद्धिन्यः
सम्बोधन
श्राद्धिनि
श्राद्धिन्यौ
श्राद्धिन्यः
द्वितीया
श्राद्धिनीम्
श्राद्धिन्यौ
श्राद्धिनीः
तृतीया
श्राद्धिन्या
श्राद्धिनीभ्याम्
श्राद्धिनीभिः
चतुर्थी
श्राद्धिन्यै
श्राद्धिनीभ्याम्
श्राद्धिनीभ्यः
पञ्चमी
श्राद्धिन्याः
श्राद्धिनीभ्याम्
श्राद्धिनीभ्यः
षष्ठी
श्राद्धिन्याः
श्राद्धिन्योः
श्राद्धिनीनाम्
सप्तमी
श्राद्धिन्याम्
श्राद्धिन्योः
श्राद्धिनीषु
 
एक
द्वि
बहु
प्रथमा
श्राद्धिनी
श्राद्धिन्यौ
श्राद्धिन्यः
सम्बोधन
श्राद्धिनि
श्राद्धिन्यौ
श्राद्धिन्यः
द्वितीया
श्राद्धिनीम्
श्राद्धिन्यौ
श्राद्धिनीः
तृतीया
श्राद्धिन्या
श्राद्धिनीभ्याम्
श्राद्धिनीभिः
चतुर्थी
श्राद्धिन्यै
श्राद्धिनीभ्याम्
श्राद्धिनीभ्यः
पञ्चमी
श्राद्धिन्याः
श्राद्धिनीभ्याम्
श्राद्धिनीभ्यः
षष्ठी
श्राद्धिन्याः
श्राद्धिन्योः
श्राद्धिनीनाम्
सप्तमी
श्राद्धिन्याम्
श्राद्धिन्योः
श्राद्धिनीषु


अन्याः