श्रन्थक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रन्थकः
श्रन्थकौ
श्रन्थकाः
सम्बोधन
श्रन्थक
श्रन्थकौ
श्रन्थकाः
द्वितीया
श्रन्थकम्
श्रन्थकौ
श्रन्थकान्
तृतीया
श्रन्थकेन
श्रन्थकाभ्याम्
श्रन्थकैः
चतुर्थी
श्रन्थकाय
श्रन्थकाभ्याम्
श्रन्थकेभ्यः
पञ्चमी
श्रन्थकात् / श्रन्थकाद्
श्रन्थकाभ्याम्
श्रन्थकेभ्यः
षष्ठी
श्रन्थकस्य
श्रन्थकयोः
श्रन्थकानाम्
सप्तमी
श्रन्थके
श्रन्थकयोः
श्रन्थकेषु
 
एक
द्वि
बहु
प्रथमा
श्रन्थकः
श्रन्थकौ
श्रन्थकाः
सम्बोधन
श्रन्थक
श्रन्थकौ
श्रन्थकाः
द्वितीया
श्रन्थकम्
श्रन्थकौ
श्रन्थकान्
तृतीया
श्रन्थकेन
श्रन्थकाभ्याम्
श्रन्थकैः
चतुर्थी
श्रन्थकाय
श्रन्थकाभ्याम्
श्रन्थकेभ्यः
पञ्चमी
श्रन्थकात् / श्रन्थकाद्
श्रन्थकाभ्याम्
श्रन्थकेभ्यः
षष्ठी
श्रन्थकस्य
श्रन्थकयोः
श्रन्थकानाम्
सप्तमी
श्रन्थके
श्रन्थकयोः
श्रन्थकेषु


अन्याः