संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
श्रन्थक - अकारान्त पुंलिङ्गम्
श्रन्थकेभ्यः
पञ्चमी बहुवचनम्
श्रन्थकौ
सम्बोधन द्विवचनम्
श्रन्थकाभ्याम्
चतुर्थी द्विवचनम्
श्रन्थकेषु
सप्तमी बहुवचनम्
श्रन्थकयोः
षष्ठी द्विवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
श्रन्थकः
श्रन्थकौ
श्रन्थकाः
सम्बोधन
श्रन्थक
श्रन्थकौ
श्रन्थकाः
द्वितीया
श्रन्थकम्
श्रन्थकौ
श्रन्थकान्
तृतीया
श्रन्थकेन
श्रन्थकाभ्याम्
श्रन्थकैः
चतुर्थी
श्रन्थकाय
श्रन्थकाभ्याम्
श्रन्थकेभ्यः
पञ्चमी
श्रन्थकात् / श्रन्थकाद्
श्रन्थकाभ्याम्
श्रन्थकेभ्यः
षष्ठी
श्रन्थकस्य
श्रन्थकयोः
श्रन्थकानाम्
सप्तमी
श्रन्थके
श्रन्थकयोः
श्रन्थकेषु