श्रद्धावत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रद्धावत् / श्रद्धावद्
श्रद्धावती
श्रद्धावन्ति
सम्बोधन
श्रद्धावत् / श्रद्धावद्
श्रद्धावती
श्रद्धावन्ति
द्वितीया
श्रद्धावत् / श्रद्धावद्
श्रद्धावती
श्रद्धावन्ति
तृतीया
श्रद्धावता
श्रद्धावद्भ्याम्
श्रद्धावद्भिः
चतुर्थी
श्रद्धावते
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
पञ्चमी
श्रद्धावतः
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
षष्ठी
श्रद्धावतः
श्रद्धावतोः
श्रद्धावताम्
सप्तमी
श्रद्धावति
श्रद्धावतोः
श्रद्धावत्सु
 
एक
द्वि
बहु
प्रथमा
श्रद्धावत् / श्रद्धावद्
श्रद्धावती
श्रद्धावन्ति
सम्बोधन
श्रद्धावत् / श्रद्धावद्
श्रद्धावती
श्रद्धावन्ति
द्वितीया
श्रद्धावत् / श्रद्धावद्
श्रद्धावती
श्रद्धावन्ति
तृतीया
श्रद्धावता
श्रद्धावद्भ्याम्
श्रद्धावद्भिः
चतुर्थी
श्रद्धावते
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
पञ्चमी
श्रद्धावतः
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
षष्ठी
श्रद्धावतः
श्रद्धावतोः
श्रद्धावताम्
सप्तमी
श्रद्धावति
श्रद्धावतोः
श्रद्धावत्सु


अन्याः