श्रद्धावती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रद्धावती
श्रद्धावत्यौ
श्रद्धावत्यः
सम्बोधन
श्रद्धावति
श्रद्धावत्यौ
श्रद्धावत्यः
द्वितीया
श्रद्धावतीम्
श्रद्धावत्यौ
श्रद्धावतीः
तृतीया
श्रद्धावत्या
श्रद्धावतीभ्याम्
श्रद्धावतीभिः
चतुर्थी
श्रद्धावत्यै
श्रद्धावतीभ्याम्
श्रद्धावतीभ्यः
पञ्चमी
श्रद्धावत्याः
श्रद्धावतीभ्याम्
श्रद्धावतीभ्यः
षष्ठी
श्रद्धावत्याः
श्रद्धावत्योः
श्रद्धावतीनाम्
सप्तमी
श्रद्धावत्याम्
श्रद्धावत्योः
श्रद्धावतीषु
 
एक
द्वि
बहु
प्रथमा
श्रद्धावती
श्रद्धावत्यौ
श्रद्धावत्यः
सम्बोधन
श्रद्धावति
श्रद्धावत्यौ
श्रद्धावत्यः
द्वितीया
श्रद्धावतीम्
श्रद्धावत्यौ
श्रद्धावतीः
तृतीया
श्रद्धावत्या
श्रद्धावतीभ्याम्
श्रद्धावतीभिः
चतुर्थी
श्रद्धावत्यै
श्रद्धावतीभ्याम्
श्रद्धावतीभ्यः
पञ्चमी
श्रद्धावत्याः
श्रद्धावतीभ्याम्
श्रद्धावतीभ्यः
षष्ठी
श्रद्धावत्याः
श्रद्धावत्योः
श्रद्धावतीनाम्
सप्तमी
श्रद्धावत्याम्
श्रद्धावत्योः
श्रद्धावतीषु


अन्याः