श्यैनेय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यैनेयः
श्यैनेयौ
श्यैनेयाः
सम्बोधन
श्यैनेय
श्यैनेयौ
श्यैनेयाः
द्वितीया
श्यैनेयम्
श्यैनेयौ
श्यैनेयान्
तृतीया
श्यैनेयेन
श्यैनेयाभ्याम्
श्यैनेयैः
चतुर्थी
श्यैनेयाय
श्यैनेयाभ्याम्
श्यैनेयेभ्यः
पञ्चमी
श्यैनेयात् / श्यैनेयाद्
श्यैनेयाभ्याम्
श्यैनेयेभ्यः
षष्ठी
श्यैनेयस्य
श्यैनेययोः
श्यैनेयानाम्
सप्तमी
श्यैनेये
श्यैनेययोः
श्यैनेयेषु
एक
द्वि
बहु
प्रथमा
श्यैनेयः
श्यैनेयौ
श्यैनेयाः
सम्बोधन
श्यैनेय
श्यैनेयौ
श्यैनेयाः
द्वितीया
श्यैनेयम्
श्यैनेयौ
श्यैनेयान्
तृतीया
श्यैनेयेन
श्यैनेयाभ्याम्
श्यैनेयैः
चतुर्थी
श्यैनेयाय
श्यैनेयाभ्याम्
श्यैनेयेभ्यः
पञ्चमी
श्यैनेयात् / श्यैनेयाद्
श्यैनेयाभ्याम्
श्यैनेयेभ्यः
षष्ठी
श्यैनेयस्य
श्यैनेययोः
श्यैनेयानाम्
सप्तमी
श्यैनेये
श्यैनेययोः
श्यैनेयेषु
अन्याः