श्यैनेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यैनेयी
श्यैनेय्यौ
श्यैनेय्यः
सम्बोधन
श्यैनेयि
श्यैनेय्यौ
श्यैनेय्यः
द्वितीया
श्यैनेयीम्
श्यैनेय्यौ
श्यैनेयीः
तृतीया
श्यैनेय्या
श्यैनेयीभ्याम्
श्यैनेयीभिः
चतुर्थी
श्यैनेय्यै
श्यैनेयीभ्याम्
श्यैनेयीभ्यः
पञ्चमी
श्यैनेय्याः
श्यैनेयीभ्याम्
श्यैनेयीभ्यः
षष्ठी
श्यैनेय्याः
श्यैनेय्योः
श्यैनेयीनाम्
सप्तमी
श्यैनेय्याम्
श्यैनेय्योः
श्यैनेयीषु
 
एक
द्वि
बहु
प्रथमा
श्यैनेयी
श्यैनेय्यौ
श्यैनेय्यः
सम्बोधन
श्यैनेयि
श्यैनेय्यौ
श्यैनेय्यः
द्वितीया
श्यैनेयीम्
श्यैनेय्यौ
श्यैनेयीः
तृतीया
श्यैनेय्या
श्यैनेयीभ्याम्
श्यैनेयीभिः
चतुर्थी
श्यैनेय्यै
श्यैनेयीभ्याम्
श्यैनेयीभ्यः
पञ्चमी
श्यैनेय्याः
श्यैनेयीभ्याम्
श्यैनेयीभ्यः
षष्ठी
श्यैनेय्याः
श्यैनेय्योः
श्यैनेयीनाम्
सप्तमी
श्यैनेय्याम्
श्यैनेय्योः
श्यैनेयीषु


अन्याः