श्याव शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यावः
श्यावौ
श्यावाः
सम्बोधन
श्याव
श्यावौ
श्यावाः
द्वितीया
श्यावम्
श्यावौ
श्यावान्
तृतीया
श्यावेन
श्यावाभ्याम्
श्यावैः
चतुर्थी
श्यावाय
श्यावाभ्याम्
श्यावेभ्यः
पञ्चमी
श्यावात् / श्यावाद्
श्यावाभ्याम्
श्यावेभ्यः
षष्ठी
श्यावस्य
श्यावयोः
श्यावानाम्
सप्तमी
श्यावे
श्यावयोः
श्यावेषु
एक
द्वि
बहु
प्रथमा
श्यावः
श्यावौ
श्यावाः
सम्बोधन
श्याव
श्यावौ
श्यावाः
द्वितीया
श्यावम्
श्यावौ
श्यावान्
तृतीया
श्यावेन
श्यावाभ्याम्
श्यावैः
चतुर्थी
श्यावाय
श्यावाभ्याम्
श्यावेभ्यः
पञ्चमी
श्यावात् / श्यावाद्
श्यावाभ्याम्
श्यावेभ्यः
षष्ठी
श्यावस्य
श्यावयोः
श्यावानाम्
सप्तमी
श्यावे
श्यावयोः
श्यावेषु
अन्याः