श्यावी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यावी
श्याव्यौ
श्याव्यः
सम्बोधन
श्यावि
श्याव्यौ
श्याव्यः
द्वितीया
श्यावीम्
श्याव्यौ
श्यावीः
तृतीया
श्याव्या
श्यावीभ्याम्
श्यावीभिः
चतुर्थी
श्याव्यै
श्यावीभ्याम्
श्यावीभ्यः
पञ्चमी
श्याव्याः
श्यावीभ्याम्
श्यावीभ्यः
षष्ठी
श्याव्याः
श्याव्योः
श्यावीनाम्
सप्तमी
श्याव्याम्
श्याव्योः
श्यावीषु
 
एक
द्वि
बहु
प्रथमा
श्यावी
श्याव्यौ
श्याव्यः
सम्बोधन
श्यावि
श्याव्यौ
श्याव्यः
द्वितीया
श्यावीम्
श्याव्यौ
श्यावीः
तृतीया
श्याव्या
श्यावीभ्याम्
श्यावीभिः
चतुर्थी
श्याव्यै
श्यावीभ्याम्
श्यावीभ्यः
पञ्चमी
श्याव्याः
श्यावीभ्याम्
श्यावीभ्यः
षष्ठी
श्याव्याः
श्याव्योः
श्यावीनाम्
सप्तमी
श्याव्याम्
श्याव्योः
श्यावीषु


अन्याः