श्यावनायीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यावनायीयः
श्यावनायीयौ
श्यावनायीयाः
सम्बोधन
श्यावनायीय
श्यावनायीयौ
श्यावनायीयाः
द्वितीया
श्यावनायीयम्
श्यावनायीयौ
श्यावनायीयान्
तृतीया
श्यावनायीयेन
श्यावनायीयाभ्याम्
श्यावनायीयैः
चतुर्थी
श्यावनायीयाय
श्यावनायीयाभ्याम्
श्यावनायीयेभ्यः
पञ्चमी
श्यावनायीयात् / श्यावनायीयाद्
श्यावनायीयाभ्याम्
श्यावनायीयेभ्यः
षष्ठी
श्यावनायीयस्य
श्यावनायीययोः
श्यावनायीयानाम्
सप्तमी
श्यावनायीये
श्यावनायीययोः
श्यावनायीयेषु
 
एक
द्वि
बहु
प्रथमा
श्यावनायीयः
श्यावनायीयौ
श्यावनायीयाः
सम्बोधन
श्यावनायीय
श्यावनायीयौ
श्यावनायीयाः
द्वितीया
श्यावनायीयम्
श्यावनायीयौ
श्यावनायीयान्
तृतीया
श्यावनायीयेन
श्यावनायीयाभ्याम्
श्यावनायीयैः
चतुर्थी
श्यावनायीयाय
श्यावनायीयाभ्याम्
श्यावनायीयेभ्यः
पञ्चमी
श्यावनायीयात् / श्यावनायीयाद्
श्यावनायीयाभ्याम्
श्यावनायीयेभ्यः
षष्ठी
श्यावनायीयस्य
श्यावनायीययोः
श्यावनायीयानाम्
सप्तमी
श्यावनायीये
श्यावनायीययोः
श्यावनायीयेषु


अन्याः