श्यावनायीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्यावनायीया
श्यावनायीये
श्यावनायीयाः
सम्बोधन
श्यावनायीये
श्यावनायीये
श्यावनायीयाः
द्वितीया
श्यावनायीयाम्
श्यावनायीये
श्यावनायीयाः
तृतीया
श्यावनायीयया
श्यावनायीयाभ्याम्
श्यावनायीयाभिः
चतुर्थी
श्यावनायीयायै
श्यावनायीयाभ्याम्
श्यावनायीयाभ्यः
पञ्चमी
श्यावनायीयायाः
श्यावनायीयाभ्याम्
श्यावनायीयाभ्यः
षष्ठी
श्यावनायीयायाः
श्यावनायीययोः
श्यावनायीयानाम्
सप्तमी
श्यावनायीयायाम्
श्यावनायीययोः
श्यावनायीयासु
 
एक
द्वि
बहु
प्रथमा
श्यावनायीया
श्यावनायीये
श्यावनायीयाः
सम्बोधन
श्यावनायीये
श्यावनायीये
श्यावनायीयाः
द्वितीया
श्यावनायीयाम्
श्यावनायीये
श्यावनायीयाः
तृतीया
श्यावनायीयया
श्यावनायीयाभ्याम्
श्यावनायीयाभिः
चतुर्थी
श्यावनायीयायै
श्यावनायीयाभ्याम्
श्यावनायीयाभ्यः
पञ्चमी
श्यावनायीयायाः
श्यावनायीयाभ्याम्
श्यावनायीयाभ्यः
षष्ठी
श्यावनायीयायाः
श्यावनायीययोः
श्यावनायीयानाम्
सप्तमी
श्यावनायीयायाम्
श्यावनायीययोः
श्यावनायीयासु


अन्याः