श्चोत्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चोत्यः
श्चोत्यौ
श्चोत्याः
सम्बोधन
श्चोत्य
श्चोत्यौ
श्चोत्याः
द्वितीया
श्चोत्यम्
श्चोत्यौ
श्चोत्यान्
तृतीया
श्चोत्येन
श्चोत्याभ्याम्
श्चोत्यैः
चतुर्थी
श्चोत्याय
श्चोत्याभ्याम्
श्चोत्येभ्यः
पञ्चमी
श्चोत्यात् / श्चोत्याद्
श्चोत्याभ्याम्
श्चोत्येभ्यः
षष्ठी
श्चोत्यस्य
श्चोत्ययोः
श्चोत्यानाम्
सप्तमी
श्चोत्ये
श्चोत्ययोः
श्चोत्येषु
 
एक
द्वि
बहु
प्रथमा
श्चोत्यः
श्चोत्यौ
श्चोत्याः
सम्बोधन
श्चोत्य
श्चोत्यौ
श्चोत्याः
द्वितीया
श्चोत्यम्
श्चोत्यौ
श्चोत्यान्
तृतीया
श्चोत्येन
श्चोत्याभ्याम्
श्चोत्यैः
चतुर्थी
श्चोत्याय
श्चोत्याभ्याम्
श्चोत्येभ्यः
पञ्चमी
श्चोत्यात् / श्चोत्याद्
श्चोत्याभ्याम्
श्चोत्येभ्यः
षष्ठी
श्चोत्यस्य
श्चोत्ययोः
श्चोत्यानाम्
सप्तमी
श्चोत्ये
श्चोत्ययोः
श्चोत्येषु


अन्याः