श्चोत्या शब्दरूपाणि

(स्त्रीलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्चोत्या
श्चोत्ये
श्चोत्याः
सम्बोधन
श्चोत्ये
श्चोत्ये
श्चोत्याः
द्वितीया
श्चोत्याम्
श्चोत्ये
श्चोत्याः
तृतीया
श्चोत्यया
श्चोत्याभ्याम्
श्चोत्याभिः
चतुर्थी
श्चोत्यायै
श्चोत्याभ्याम्
श्चोत्याभ्यः
पञ्चमी
श्चोत्यायाः
श्चोत्याभ्याम्
श्चोत्याभ्यः
षष्ठी
श्चोत्यायाः
श्चोत्ययोः
श्चोत्यानाम्
सप्तमी
श्चोत्यायाम्
श्चोत्ययोः
श्चोत्यासु
 
एक
द्वि
बहु
प्रथमा
श्चोत्या
श्चोत्ये
श्चोत्याः
सम्बोधन
श्चोत्ये
श्चोत्ये
श्चोत्याः
द्वितीया
श्चोत्याम्
श्चोत्ये
श्चोत्याः
तृतीया
श्चोत्यया
श्चोत्याभ्याम्
श्चोत्याभिः
चतुर्थी
श्चोत्यायै
श्चोत्याभ्याम्
श्चोत्याभ्यः
पञ्चमी
श्चोत्यायाः
श्चोत्याभ्याम्
श्चोत्याभ्यः
षष्ठी
श्चोत्यायाः
श्चोत्ययोः
श्चोत्यानाम्
सप्तमी
श्चोत्यायाम्
श्चोत्ययोः
श्चोत्यासु


अन्याः