शौवस्तिक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौवस्तिकः
शौवस्तिकौ
शौवस्तिकाः
सम्बोधन
शौवस्तिक
शौवस्तिकौ
शौवस्तिकाः
द्वितीया
शौवस्तिकम्
शौवस्तिकौ
शौवस्तिकान्
तृतीया
शौवस्तिकेन
शौवस्तिकाभ्याम्
शौवस्तिकैः
चतुर्थी
शौवस्तिकाय
शौवस्तिकाभ्याम्
शौवस्तिकेभ्यः
पञ्चमी
शौवस्तिकात् / शौवस्तिकाद्
शौवस्तिकाभ्याम्
शौवस्तिकेभ्यः
षष्ठी
शौवस्तिकस्य
शौवस्तिकयोः
शौवस्तिकानाम्
सप्तमी
शौवस्तिके
शौवस्तिकयोः
शौवस्तिकेषु
 
एक
द्वि
बहु
प्रथमा
शौवस्तिकः
शौवस्तिकौ
शौवस्तिकाः
सम्बोधन
शौवस्तिक
शौवस्तिकौ
शौवस्तिकाः
द्वितीया
शौवस्तिकम्
शौवस्तिकौ
शौवस्तिकान्
तृतीया
शौवस्तिकेन
शौवस्तिकाभ्याम्
शौवस्तिकैः
चतुर्थी
शौवस्तिकाय
शौवस्तिकाभ्याम्
शौवस्तिकेभ्यः
पञ्चमी
शौवस्तिकात् / शौवस्तिकाद्
शौवस्तिकाभ्याम्
शौवस्तिकेभ्यः
षष्ठी
शौवस्तिकस्य
शौवस्तिकयोः
शौवस्तिकानाम्
सप्तमी
शौवस्तिके
शौवस्तिकयोः
शौवस्तिकेषु


अन्याः