शौवस्तिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौवस्तिकी
शौवस्तिक्यौ
शौवस्तिक्यः
सम्बोधन
शौवस्तिकि
शौवस्तिक्यौ
शौवस्तिक्यः
द्वितीया
शौवस्तिकीम्
शौवस्तिक्यौ
शौवस्तिकीः
तृतीया
शौवस्तिक्या
शौवस्तिकीभ्याम्
शौवस्तिकीभिः
चतुर्थी
शौवस्तिक्यै
शौवस्तिकीभ्याम्
शौवस्तिकीभ्यः
पञ्चमी
शौवस्तिक्याः
शौवस्तिकीभ्याम्
शौवस्तिकीभ्यः
षष्ठी
शौवस्तिक्याः
शौवस्तिक्योः
शौवस्तिकीनाम्
सप्तमी
शौवस्तिक्याम्
शौवस्तिक्योः
शौवस्तिकीषु
 
एक
द्वि
बहु
प्रथमा
शौवस्तिकी
शौवस्तिक्यौ
शौवस्तिक्यः
सम्बोधन
शौवस्तिकि
शौवस्तिक्यौ
शौवस्तिक्यः
द्वितीया
शौवस्तिकीम्
शौवस्तिक्यौ
शौवस्तिकीः
तृतीया
शौवस्तिक्या
शौवस्तिकीभ्याम्
शौवस्तिकीभिः
चतुर्थी
शौवस्तिक्यै
शौवस्तिकीभ्याम्
शौवस्तिकीभ्यः
पञ्चमी
शौवस्तिक्याः
शौवस्तिकीभ्याम्
शौवस्तिकीभ्यः
षष्ठी
शौवस्तिक्याः
शौवस्तिक्योः
शौवस्तिकीनाम्
सप्तमी
शौवस्तिक्याम्
शौवस्तिक्योः
शौवस्तिकीषु


अन्याः