शौववहन शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौववहनः
शौववहनौ
शौववहनाः
सम्बोधन
शौववहन
शौववहनौ
शौववहनाः
द्वितीया
शौववहनम्
शौववहनौ
शौववहनान्
तृतीया
शौववहनेन
शौववहनाभ्याम्
शौववहनैः
चतुर्थी
शौववहनाय
शौववहनाभ्याम्
शौववहनेभ्यः
पञ्चमी
शौववहनात् / शौववहनाद्
शौववहनाभ्याम्
शौववहनेभ्यः
षष्ठी
शौववहनस्य
शौववहनयोः
शौववहनानाम्
सप्तमी
शौववहने
शौववहनयोः
शौववहनेषु
एक
द्वि
बहु
प्रथमा
शौववहनः
शौववहनौ
शौववहनाः
सम्बोधन
शौववहन
शौववहनौ
शौववहनाः
द्वितीया
शौववहनम्
शौववहनौ
शौववहनान्
तृतीया
शौववहनेन
शौववहनाभ्याम्
शौववहनैः
चतुर्थी
शौववहनाय
शौववहनाभ्याम्
शौववहनेभ्यः
पञ्चमी
शौववहनात् / शौववहनाद्
शौववहनाभ्याम्
शौववहनेभ्यः
षष्ठी
शौववहनस्य
शौववहनयोः
शौववहनानाम्
सप्तमी
शौववहने
शौववहनयोः
शौववहनेषु
अन्याः