शौववहनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौववहनी
शौववहन्यौ
शौववहन्यः
सम्बोधन
शौववहनि
शौववहन्यौ
शौववहन्यः
द्वितीया
शौववहनीम्
शौववहन्यौ
शौववहनीः
तृतीया
शौववहन्या
शौववहनीभ्याम्
शौववहनीभिः
चतुर्थी
शौववहन्यै
शौववहनीभ्याम्
शौववहनीभ्यः
पञ्चमी
शौववहन्याः
शौववहनीभ्याम्
शौववहनीभ्यः
षष्ठी
शौववहन्याः
शौववहन्योः
शौववहनीनाम्
सप्तमी
शौववहन्याम्
शौववहन्योः
शौववहनीषु
 
एक
द्वि
बहु
प्रथमा
शौववहनी
शौववहन्यौ
शौववहन्यः
सम्बोधन
शौववहनि
शौववहन्यौ
शौववहन्यः
द्वितीया
शौववहनीम्
शौववहन्यौ
शौववहनीः
तृतीया
शौववहन्या
शौववहनीभ्याम्
शौववहनीभिः
चतुर्थी
शौववहन्यै
शौववहनीभ्याम्
शौववहनीभ्यः
पञ्चमी
शौववहन्याः
शौववहनीभ्याम्
शौववहनीभ्यः
षष्ठी
शौववहन्याः
शौववहन्योः
शौववहनीनाम्
सप्तमी
शौववहन्याम्
शौववहन्योः
शौववहनीषु


अन्याः