शौवन शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौवनः
शौवनौ
शौवनाः
सम्बोधन
शौवन
शौवनौ
शौवनाः
द्वितीया
शौवनम्
शौवनौ
शौवनान्
तृतीया
शौवनेन
शौवनाभ्याम्
शौवनैः
चतुर्थी
शौवनाय
शौवनाभ्याम्
शौवनेभ्यः
पञ्चमी
शौवनात् / शौवनाद्
शौवनाभ्याम्
शौवनेभ्यः
षष्ठी
शौवनस्य
शौवनयोः
शौवनानाम्
सप्तमी
शौवने
शौवनयोः
शौवनेषु
एक
द्वि
बहु
प्रथमा
शौवनः
शौवनौ
शौवनाः
सम्बोधन
शौवन
शौवनौ
शौवनाः
द्वितीया
शौवनम्
शौवनौ
शौवनान्
तृतीया
शौवनेन
शौवनाभ्याम्
शौवनैः
चतुर्थी
शौवनाय
शौवनाभ्याम्
शौवनेभ्यः
पञ्चमी
शौवनात् / शौवनाद्
शौवनाभ्याम्
शौवनेभ्यः
षष्ठी
शौवनस्य
शौवनयोः
शौवनानाम्
सप्तमी
शौवने
शौवनयोः
शौवनेषु
अन्याः