शौवनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौवनी
शौवन्यौ
शौवन्यः
सम्बोधन
शौवनि
शौवन्यौ
शौवन्यः
द्वितीया
शौवनीम्
शौवन्यौ
शौवनीः
तृतीया
शौवन्या
शौवनीभ्याम्
शौवनीभिः
चतुर्थी
शौवन्यै
शौवनीभ्याम्
शौवनीभ्यः
पञ्चमी
शौवन्याः
शौवनीभ्याम्
शौवनीभ्यः
षष्ठी
शौवन्याः
शौवन्योः
शौवनीनाम्
सप्तमी
शौवन्याम्
शौवन्योः
शौवनीषु
 
एक
द्वि
बहु
प्रथमा
शौवनी
शौवन्यौ
शौवन्यः
सम्बोधन
शौवनि
शौवन्यौ
शौवन्यः
द्वितीया
शौवनीम्
शौवन्यौ
शौवनीः
तृतीया
शौवन्या
शौवनीभ्याम्
शौवनीभिः
चतुर्थी
शौवन्यै
शौवनीभ्याम्
शौवनीभ्यः
पञ्चमी
शौवन्याः
शौवनीभ्याम्
शौवनीभ्यः
षष्ठी
शौवन्याः
शौवन्योः
शौवनीनाम्
सप्तमी
शौवन्याम्
शौवन्योः
शौवनीषु


अन्याः