शौरसेन शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौरसेनः
शौरसेनौ
शौरसेनाः
सम्बोधन
शौरसेन
शौरसेनौ
शौरसेनाः
द्वितीया
शौरसेनम्
शौरसेनौ
शौरसेनान्
तृतीया
शौरसेनेन
शौरसेनाभ्याम्
शौरसेनैः
चतुर्थी
शौरसेनाय
शौरसेनाभ्याम्
शौरसेनेभ्यः
पञ्चमी
शौरसेनात् / शौरसेनाद्
शौरसेनाभ्याम्
शौरसेनेभ्यः
षष्ठी
शौरसेनस्य
शौरसेनयोः
शौरसेनानाम्
सप्तमी
शौरसेने
शौरसेनयोः
शौरसेनेषु
 
एक
द्वि
बहु
प्रथमा
शौरसेनः
शौरसेनौ
शौरसेनाः
सम्बोधन
शौरसेन
शौरसेनौ
शौरसेनाः
द्वितीया
शौरसेनम्
शौरसेनौ
शौरसेनान्
तृतीया
शौरसेनेन
शौरसेनाभ्याम्
शौरसेनैः
चतुर्थी
शौरसेनाय
शौरसेनाभ्याम्
शौरसेनेभ्यः
पञ्चमी
शौरसेनात् / शौरसेनाद्
शौरसेनाभ्याम्
शौरसेनेभ्यः
षष्ठी
शौरसेनस्य
शौरसेनयोः
शौरसेनानाम्
सप्तमी
शौरसेने
शौरसेनयोः
शौरसेनेषु


अन्याः