शौरसेनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौरसेनी
शौरसेन्यौ
शौरसेन्यः
सम्बोधन
शौरसेनि
शौरसेन्यौ
शौरसेन्यः
द्वितीया
शौरसेनीम्
शौरसेन्यौ
शौरसेनीः
तृतीया
शौरसेन्या
शौरसेनीभ्याम्
शौरसेनीभिः
चतुर्थी
शौरसेन्यै
शौरसेनीभ्याम्
शौरसेनीभ्यः
पञ्चमी
शौरसेन्याः
शौरसेनीभ्याम्
शौरसेनीभ्यः
षष्ठी
शौरसेन्याः
शौरसेन्योः
शौरसेनीनाम्
सप्तमी
शौरसेन्याम्
शौरसेन्योः
शौरसेनीषु
 
एक
द्वि
बहु
प्रथमा
शौरसेनी
शौरसेन्यौ
शौरसेन्यः
सम्बोधन
शौरसेनि
शौरसेन्यौ
शौरसेन्यः
द्वितीया
शौरसेनीम्
शौरसेन्यौ
शौरसेनीः
तृतीया
शौरसेन्या
शौरसेनीभ्याम्
शौरसेनीभिः
चतुर्थी
शौरसेन्यै
शौरसेनीभ्याम्
शौरसेनीभ्यः
पञ्चमी
शौरसेन्याः
शौरसेनीभ्याम्
शौरसेनीभ्यः
षष्ठी
शौरसेन्याः
शौरसेन्योः
शौरसेनीनाम्
सप्तमी
शौरसेन्याम्
शौरसेन्योः
शौरसेनीषु


अन्याः