शौण्ड शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौण्डः
शौण्डौ
शौण्डाः
सम्बोधन
शौण्ड
शौण्डौ
शौण्डाः
द्वितीया
शौण्डम्
शौण्डौ
शौण्डान्
तृतीया
शौण्डेन
शौण्डाभ्याम्
शौण्डैः
चतुर्थी
शौण्डाय
शौण्डाभ्याम्
शौण्डेभ्यः
पञ्चमी
शौण्डात् / शौण्डाद्
शौण्डाभ्याम्
शौण्डेभ्यः
षष्ठी
शौण्डस्य
शौण्डयोः
शौण्डानाम्
सप्तमी
शौण्डे
शौण्डयोः
शौण्डेषु
 
एक
द्वि
बहु
प्रथमा
शौण्डः
शौण्डौ
शौण्डाः
सम्बोधन
शौण्ड
शौण्डौ
शौण्डाः
द्वितीया
शौण्डम्
शौण्डौ
शौण्डान्
तृतीया
शौण्डेन
शौण्डाभ्याम्
शौण्डैः
चतुर्थी
शौण्डाय
शौण्डाभ्याम्
शौण्डेभ्यः
पञ्चमी
शौण्डात् / शौण्डाद्
शौण्डाभ्याम्
शौण्डेभ्यः
षष्ठी
शौण्डस्य
शौण्डयोः
शौण्डानाम्
सप्तमी
शौण्डे
शौण्डयोः
शौण्डेषु


अन्याः