शौण्डी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौण्डी
शौण्ड्यौ
शौण्ड्यः
सम्बोधन
शौण्डि
शौण्ड्यौ
शौण्ड्यः
द्वितीया
शौण्डीम्
शौण्ड्यौ
शौण्डीः
तृतीया
शौण्ड्या
शौण्डीभ्याम्
शौण्डीभिः
चतुर्थी
शौण्ड्यै
शौण्डीभ्याम्
शौण्डीभ्यः
पञ्चमी
शौण्ड्याः
शौण्डीभ्याम्
शौण्डीभ्यः
षष्ठी
शौण्ड्याः
शौण्ड्योः
शौण्डीनाम्
सप्तमी
शौण्ड्याम्
शौण्ड्योः
शौण्डीषु
 
एक
द्वि
बहु
प्रथमा
शौण्डी
शौण्ड्यौ
शौण्ड्यः
सम्बोधन
शौण्डि
शौण्ड्यौ
शौण्ड्यः
द्वितीया
शौण्डीम्
शौण्ड्यौ
शौण्डीः
तृतीया
शौण्ड्या
शौण्डीभ्याम्
शौण्डीभिः
चतुर्थी
शौण्ड्यै
शौण्डीभ्याम्
शौण्डीभ्यः
पञ्चमी
शौण्ड्याः
शौण्डीभ्याम्
शौण्डीभ्यः
षष्ठी
शौण्ड्याः
शौण्ड्योः
शौण्डीनाम्
सप्तमी
शौण्ड्याम्
शौण्ड्योः
शौण्डीषु


अन्याः