शृङ्गारित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शृङ्गारितः
शृङ्गारितौ
शृङ्गारिताः
सम्बोधन
शृङ्गारित
शृङ्गारितौ
शृङ्गारिताः
द्वितीया
शृङ्गारितम्
शृङ्गारितौ
शृङ्गारितान्
तृतीया
शृङ्गारितेन
शृङ्गारिताभ्याम्
शृङ्गारितैः
चतुर्थी
शृङ्गारिताय
शृङ्गारिताभ्याम्
शृङ्गारितेभ्यः
पञ्चमी
शृङ्गारितात् / शृङ्गारिताद्
शृङ्गारिताभ्याम्
शृङ्गारितेभ्यः
षष्ठी
शृङ्गारितस्य
शृङ्गारितयोः
शृङ्गारितानाम्
सप्तमी
शृङ्गारिते
शृङ्गारितयोः
शृङ्गारितेषु
 
एक
द्वि
बहु
प्रथमा
शृङ्गारितः
शृङ्गारितौ
शृङ्गारिताः
सम्बोधन
शृङ्गारित
शृङ्गारितौ
शृङ्गारिताः
द्वितीया
शृङ्गारितम्
शृङ्गारितौ
शृङ्गारितान्
तृतीया
शृङ्गारितेन
शृङ्गारिताभ्याम्
शृङ्गारितैः
चतुर्थी
शृङ्गारिताय
शृङ्गारिताभ्याम्
शृङ्गारितेभ्यः
पञ्चमी
शृङ्गारितात् / शृङ्गारिताद्
शृङ्गारिताभ्याम्
शृङ्गारितेभ्यः
षष्ठी
शृङ्गारितस्य
शृङ्गारितयोः
शृङ्गारितानाम्
सप्तमी
शृङ्गारिते
शृङ्गारितयोः
शृङ्गारितेषु


अन्याः