शृङ्गारिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शृङ्गारिता
शृङ्गारिते
शृङ्गारिताः
सम्बोधन
शृङ्गारिते
शृङ्गारिते
शृङ्गारिताः
द्वितीया
शृङ्गारिताम्
शृङ्गारिते
शृङ्गारिताः
तृतीया
शृङ्गारितया
शृङ्गारिताभ्याम्
शृङ्गारिताभिः
चतुर्थी
शृङ्गारितायै
शृङ्गारिताभ्याम्
शृङ्गारिताभ्यः
पञ्चमी
शृङ्गारितायाः
शृङ्गारिताभ्याम्
शृङ्गारिताभ्यः
षष्ठी
शृङ्गारितायाः
शृङ्गारितयोः
शृङ्गारितानाम्
सप्तमी
शृङ्गारितायाम्
शृङ्गारितयोः
शृङ्गारितासु
 
एक
द्वि
बहु
प्रथमा
शृङ्गारिता
शृङ्गारिते
शृङ्गारिताः
सम्बोधन
शृङ्गारिते
शृङ्गारिते
शृङ्गारिताः
द्वितीया
शृङ्गारिताम्
शृङ्गारिते
शृङ्गारिताः
तृतीया
शृङ्गारितया
शृङ्गारिताभ्याम्
शृङ्गारिताभिः
चतुर्थी
शृङ्गारितायै
शृङ्गारिताभ्याम्
शृङ्गारिताभ्यः
पञ्चमी
शृङ्गारितायाः
शृङ्गारिताभ्याम्
शृङ्गारिताभ्यः
षष्ठी
शृङ्गारितायाः
शृङ्गारितयोः
शृङ्गारितानाम्
सप्तमी
शृङ्गारितायाम्
शृङ्गारितयोः
शृङ्गारितासु


अन्याः