शीकितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शीकितव्यम्
शीकितव्ये
शीकितव्यानि
सम्बोधन
शीकितव्य
शीकितव्ये
शीकितव्यानि
द्वितीया
शीकितव्यम्
शीकितव्ये
शीकितव्यानि
तृतीया
शीकितव्येन
शीकितव्याभ्याम्
शीकितव्यैः
चतुर्थी
शीकितव्याय
शीकितव्याभ्याम्
शीकितव्येभ्यः
पञ्चमी
शीकितव्यात् / शीकितव्याद्
शीकितव्याभ्याम्
शीकितव्येभ्यः
षष्ठी
शीकितव्यस्य
शीकितव्ययोः
शीकितव्यानाम्
सप्तमी
शीकितव्ये
शीकितव्ययोः
शीकितव्येषु
 
एक
द्वि
बहु
प्रथमा
शीकितव्यम्
शीकितव्ये
शीकितव्यानि
सम्बोधन
शीकितव्य
शीकितव्ये
शीकितव्यानि
द्वितीया
शीकितव्यम्
शीकितव्ये
शीकितव्यानि
तृतीया
शीकितव्येन
शीकितव्याभ्याम्
शीकितव्यैः
चतुर्थी
शीकितव्याय
शीकितव्याभ्याम्
शीकितव्येभ्यः
पञ्चमी
शीकितव्यात् / शीकितव्याद्
शीकितव्याभ्याम्
शीकितव्येभ्यः
षष्ठी
शीकितव्यस्य
शीकितव्ययोः
शीकितव्यानाम्
सप्तमी
शीकितव्ये
शीकितव्ययोः
शीकितव्येषु


अन्याः