शीकितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शीकितव्या
शीकितव्ये
शीकितव्याः
सम्बोधन
शीकितव्ये
शीकितव्ये
शीकितव्याः
द्वितीया
शीकितव्याम्
शीकितव्ये
शीकितव्याः
तृतीया
शीकितव्यया
शीकितव्याभ्याम्
शीकितव्याभिः
चतुर्थी
शीकितव्यायै
शीकितव्याभ्याम्
शीकितव्याभ्यः
पञ्चमी
शीकितव्यायाः
शीकितव्याभ्याम्
शीकितव्याभ्यः
षष्ठी
शीकितव्यायाः
शीकितव्ययोः
शीकितव्यानाम्
सप्तमी
शीकितव्यायाम्
शीकितव्ययोः
शीकितव्यासु
 
एक
द्वि
बहु
प्रथमा
शीकितव्या
शीकितव्ये
शीकितव्याः
सम्बोधन
शीकितव्ये
शीकितव्ये
शीकितव्याः
द्वितीया
शीकितव्याम्
शीकितव्ये
शीकितव्याः
तृतीया
शीकितव्यया
शीकितव्याभ्याम्
शीकितव्याभिः
चतुर्थी
शीकितव्यायै
शीकितव्याभ्याम्
शीकितव्याभ्यः
पञ्चमी
शीकितव्यायाः
शीकितव्याभ्याम्
शीकितव्याभ्यः
षष्ठी
शीकितव्यायाः
शीकितव्ययोः
शीकितव्यानाम्
सप्तमी
शीकितव्यायाम्
शीकितव्ययोः
शीकितव्यासु


अन्याः