व्रैह शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रैहः
व्रैहौ
व्रैहाः
सम्बोधन
व्रैह
व्रैहौ
व्रैहाः
द्वितीया
व्रैहम्
व्रैहौ
व्रैहान्
तृतीया
व्रैहेण
व्रैहाभ्याम्
व्रैहैः
चतुर्थी
व्रैहाय
व्रैहाभ्याम्
व्रैहेभ्यः
पञ्चमी
व्रैहात् / व्रैहाद्
व्रैहाभ्याम्
व्रैहेभ्यः
षष्ठी
व्रैहस्य
व्रैहयोः
व्रैहाणाम्
सप्तमी
व्रैहे
व्रैहयोः
व्रैहेषु
एक
द्वि
बहु
प्रथमा
व्रैहः
व्रैहौ
व्रैहाः
सम्बोधन
व्रैह
व्रैहौ
व्रैहाः
द्वितीया
व्रैहम्
व्रैहौ
व्रैहान्
तृतीया
व्रैहेण
व्रैहाभ्याम्
व्रैहैः
चतुर्थी
व्रैहाय
व्रैहाभ्याम्
व्रैहेभ्यः
पञ्चमी
व्रैहात् / व्रैहाद्
व्रैहाभ्याम्
व्रैहेभ्यः
षष्ठी
व्रैहस्य
व्रैहयोः
व्रैहाणाम्
सप्तमी
व्रैहे
व्रैहयोः
व्रैहेषु
अन्याः