व्रैही शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रैही
व्रैह्यौ
व्रैह्यः
सम्बोधन
व्रैहि
व्रैह्यौ
व्रैह्यः
द्वितीया
व्रैहीम्
व्रैह्यौ
व्रैहीः
तृतीया
व्रैह्या
व्रैहीभ्याम्
व्रैहीभिः
चतुर्थी
व्रैह्यै
व्रैहीभ्याम्
व्रैहीभ्यः
पञ्चमी
व्रैह्याः
व्रैहीभ्याम्
व्रैहीभ्यः
षष्ठी
व्रैह्याः
व्रैह्योः
व्रैहीणाम्
सप्तमी
व्रैह्याम्
व्रैह्योः
व्रैहीषु
 
एक
द्वि
बहु
प्रथमा
व्रैही
व्रैह्यौ
व्रैह्यः
सम्बोधन
व्रैहि
व्रैह्यौ
व्रैह्यः
द्वितीया
व्रैहीम्
व्रैह्यौ
व्रैहीः
तृतीया
व्रैह्या
व्रैहीभ्याम्
व्रैहीभिः
चतुर्थी
व्रैह्यै
व्रैहीभ्याम्
व्रैहीभ्यः
पञ्चमी
व्रैह्याः
व्रैहीभ्याम्
व्रैहीभ्यः
षष्ठी
व्रैह्याः
व्रैह्योः
व्रैहीणाम्
सप्तमी
व्रैह्याम्
व्रैह्योः
व्रैहीषु


अन्याः