व्रीहिमय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रीहिमयः
व्रीहिमयौ
व्रीहिमयाः
सम्बोधन
व्रीहिमय
व्रीहिमयौ
व्रीहिमयाः
द्वितीया
व्रीहिमयम्
व्रीहिमयौ
व्रीहिमयान्
तृतीया
व्रीहिमयेण
व्रीहिमयाभ्याम्
व्रीहिमयैः
चतुर्थी
व्रीहिमयाय
व्रीहिमयाभ्याम्
व्रीहिमयेभ्यः
पञ्चमी
व्रीहिमयात् / व्रीहिमयाद्
व्रीहिमयाभ्याम्
व्रीहिमयेभ्यः
षष्ठी
व्रीहिमयस्य
व्रीहिमययोः
व्रीहिमयाणाम्
सप्तमी
व्रीहिमये
व्रीहिमययोः
व्रीहिमयेषु
 
एक
द्वि
बहु
प्रथमा
व्रीहिमयः
व्रीहिमयौ
व्रीहिमयाः
सम्बोधन
व्रीहिमय
व्रीहिमयौ
व्रीहिमयाः
द्वितीया
व्रीहिमयम्
व्रीहिमयौ
व्रीहिमयान्
तृतीया
व्रीहिमयेण
व्रीहिमयाभ्याम्
व्रीहिमयैः
चतुर्थी
व्रीहिमयाय
व्रीहिमयाभ्याम्
व्रीहिमयेभ्यः
पञ्चमी
व्रीहिमयात् / व्रीहिमयाद्
व्रीहिमयाभ्याम्
व्रीहिमयेभ्यः
षष्ठी
व्रीहिमयस्य
व्रीहिमययोः
व्रीहिमयाणाम्
सप्तमी
व्रीहिमये
व्रीहिमययोः
व्रीहिमयेषु


अन्याः