व्रीहिमयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्रीहिमयी
व्रीहिमय्यौ
व्रीहिमय्यः
सम्बोधन
व्रीहिमयि
व्रीहिमय्यौ
व्रीहिमय्यः
द्वितीया
व्रीहिमयीम्
व्रीहिमय्यौ
व्रीहिमयीः
तृतीया
व्रीहिमय्या
व्रीहिमयीभ्याम्
व्रीहिमयीभिः
चतुर्थी
व्रीहिमय्यै
व्रीहिमयीभ्याम्
व्रीहिमयीभ्यः
पञ्चमी
व्रीहिमय्याः
व्रीहिमयीभ्याम्
व्रीहिमयीभ्यः
षष्ठी
व्रीहिमय्याः
व्रीहिमय्योः
व्रीहिमयीणाम्
सप्तमी
व्रीहिमय्याम्
व्रीहिमय्योः
व्रीहिमयीषु
 
एक
द्वि
बहु
प्रथमा
व्रीहिमयी
व्रीहिमय्यौ
व्रीहिमय्यः
सम्बोधन
व्रीहिमयि
व्रीहिमय्यौ
व्रीहिमय्यः
द्वितीया
व्रीहिमयीम्
व्रीहिमय्यौ
व्रीहिमयीः
तृतीया
व्रीहिमय्या
व्रीहिमयीभ्याम्
व्रीहिमयीभिः
चतुर्थी
व्रीहिमय्यै
व्रीहिमयीभ्याम्
व्रीहिमयीभ्यः
पञ्चमी
व्रीहिमय्याः
व्रीहिमयीभ्याम्
व्रीहिमयीभ्यः
षष्ठी
व्रीहिमय्याः
व्रीहिमय्योः
व्रीहिमयीणाम्
सप्तमी
व्रीहिमय्याम्
व्रीहिमय्योः
व्रीहिमयीषु


अन्याः