व्यौष्ट शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यौष्टः
व्यौष्टौ
व्यौष्टाः
सम्बोधन
व्यौष्ट
व्यौष्टौ
व्यौष्टाः
द्वितीया
व्यौष्टम्
व्यौष्टौ
व्यौष्टान्
तृतीया
व्यौष्टेन
व्यौष्टाभ्याम्
व्यौष्टैः
चतुर्थी
व्यौष्टाय
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
पञ्चमी
व्यौष्टात् / व्यौष्टाद्
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
षष्ठी
व्यौष्टस्य
व्यौष्टयोः
व्यौष्टानाम्
सप्तमी
व्यौष्टे
व्यौष्टयोः
व्यौष्टेषु
 
एक
द्वि
बहु
प्रथमा
व्यौष्टः
व्यौष्टौ
व्यौष्टाः
सम्बोधन
व्यौष्ट
व्यौष्टौ
व्यौष्टाः
द्वितीया
व्यौष्टम्
व्यौष्टौ
व्यौष्टान्
तृतीया
व्यौष्टेन
व्यौष्टाभ्याम्
व्यौष्टैः
चतुर्थी
व्यौष्टाय
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
पञ्चमी
व्यौष्टात् / व्यौष्टाद्
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
षष्ठी
व्यौष्टस्य
व्यौष्टयोः
व्यौष्टानाम्
सप्तमी
व्यौष्टे
व्यौष्टयोः
व्यौष्टेषु


अन्याः