व्यौष्टी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
व्यौष्टी
व्यौष्ट्यौ
व्यौष्ट्यः
सम्बोधन
व्यौष्टि
व्यौष्ट्यौ
व्यौष्ट्यः
द्वितीया
व्यौष्टीम्
व्यौष्ट्यौ
व्यौष्टीः
तृतीया
व्यौष्ट्या
व्यौष्टीभ्याम्
व्यौष्टीभिः
चतुर्थी
व्यौष्ट्यै
व्यौष्टीभ्याम्
व्यौष्टीभ्यः
पञ्चमी
व्यौष्ट्याः
व्यौष्टीभ्याम्
व्यौष्टीभ्यः
षष्ठी
व्यौष्ट्याः
व्यौष्ट्योः
व्यौष्टीनाम्
सप्तमी
व्यौष्ट्याम्
व्यौष्ट्योः
व्यौष्टीषु
 
एक
द्वि
बहु
प्रथमा
व्यौष्टी
व्यौष्ट्यौ
व्यौष्ट्यः
सम्बोधन
व्यौष्टि
व्यौष्ट्यौ
व्यौष्ट्यः
द्वितीया
व्यौष्टीम्
व्यौष्ट्यौ
व्यौष्टीः
तृतीया
व्यौष्ट्या
व्यौष्टीभ्याम्
व्यौष्टीभिः
चतुर्थी
व्यौष्ट्यै
व्यौष्टीभ्याम्
व्यौष्टीभ्यः
पञ्चमी
व्यौष्ट्याः
व्यौष्टीभ्याम्
व्यौष्टीभ्यः
षष्ठी
व्यौष्ट्याः
व्यौष्ट्योः
व्यौष्टीनाम्
सप्तमी
व्यौष्ट्याम्
व्यौष्ट्योः
व्यौष्टीषु


अन्याः