वौपादिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वौपादिकम्
वौपादिके
वौपादिकानि
सम्बोधन
वौपादिक
वौपादिके
वौपादिकानि
द्वितीया
वौपादिकम्
वौपादिके
वौपादिकानि
तृतीया
वौपादिकेन
वौपादिकाभ्याम्
वौपादिकैः
चतुर्थी
वौपादिकाय
वौपादिकाभ्याम्
वौपादिकेभ्यः
पञ्चमी
वौपादिकात् / वौपादिकाद्
वौपादिकाभ्याम्
वौपादिकेभ्यः
षष्ठी
वौपादिकस्य
वौपादिकयोः
वौपादिकानाम्
सप्तमी
वौपादिके
वौपादिकयोः
वौपादिकेषु
 
एक
द्वि
बहु
प्रथमा
वौपादिकम्
वौपादिके
वौपादिकानि
सम्बोधन
वौपादिक
वौपादिके
वौपादिकानि
द्वितीया
वौपादिकम्
वौपादिके
वौपादिकानि
तृतीया
वौपादिकेन
वौपादिकाभ्याम्
वौपादिकैः
चतुर्थी
वौपादिकाय
वौपादिकाभ्याम्
वौपादिकेभ्यः
पञ्चमी
वौपादिकात् / वौपादिकाद्
वौपादिकाभ्याम्
वौपादिकेभ्यः
षष्ठी
वौपादिकस्य
वौपादिकयोः
वौपादिकानाम्
सप्तमी
वौपादिके
वौपादिकयोः
वौपादिकेषु


अन्याः