वौपादिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वौपादिकी
वौपादिक्यौ
वौपादिक्यः
सम्बोधन
वौपादिकि
वौपादिक्यौ
वौपादिक्यः
द्वितीया
वौपादिकीम्
वौपादिक्यौ
वौपादिकीः
तृतीया
वौपादिक्या
वौपादिकीभ्याम्
वौपादिकीभिः
चतुर्थी
वौपादिक्यै
वौपादिकीभ्याम्
वौपादिकीभ्यः
पञ्चमी
वौपादिक्याः
वौपादिकीभ्याम्
वौपादिकीभ्यः
षष्ठी
वौपादिक्याः
वौपादिक्योः
वौपादिकीनाम्
सप्तमी
वौपादिक्याम्
वौपादिक्योः
वौपादिकीषु
 
एक
द्वि
बहु
प्रथमा
वौपादिकी
वौपादिक्यौ
वौपादिक्यः
सम्बोधन
वौपादिकि
वौपादिक्यौ
वौपादिक्यः
द्वितीया
वौपादिकीम्
वौपादिक्यौ
वौपादिकीः
तृतीया
वौपादिक्या
वौपादिकीभ्याम्
वौपादिकीभिः
चतुर्थी
वौपादिक्यै
वौपादिकीभ्याम्
वौपादिकीभ्यः
पञ्चमी
वौपादिक्याः
वौपादिकीभ्याम्
वौपादिकीभ्यः
षष्ठी
वौपादिक्याः
वौपादिक्योः
वौपादिकीनाम्
सप्तमी
वौपादिक्याम्
वौपादिक्योः
वौपादिकीषु


अन्याः