वैराणकीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैराणकीयम्
वैराणकीये
वैराणकीयानि
सम्बोधन
वैराणकीय
वैराणकीये
वैराणकीयानि
द्वितीया
वैराणकीयम्
वैराणकीये
वैराणकीयानि
तृतीया
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
चतुर्थी
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
पञ्चमी
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
षष्ठी
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
सप्तमी
वैराणकीये
वैराणकीययोः
वैराणकीयेषु
 
एक
द्वि
बहु
प्रथमा
वैराणकीयम्
वैराणकीये
वैराणकीयानि
सम्बोधन
वैराणकीय
वैराणकीये
वैराणकीयानि
द्वितीया
वैराणकीयम्
वैराणकीये
वैराणकीयानि
तृतीया
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
चतुर्थी
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
पञ्चमी
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
षष्ठी
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
सप्तमी
वैराणकीये
वैराणकीययोः
वैराणकीयेषु


अन्याः