वैराणकीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैराणकीया
वैराणकीये
वैराणकीयाः
सम्बोधन
वैराणकीये
वैराणकीये
वैराणकीयाः
द्वितीया
वैराणकीयाम्
वैराणकीये
वैराणकीयाः
तृतीया
वैराणकीयया
वैराणकीयाभ्याम्
वैराणकीयाभिः
चतुर्थी
वैराणकीयायै
वैराणकीयाभ्याम्
वैराणकीयाभ्यः
पञ्चमी
वैराणकीयायाः
वैराणकीयाभ्याम्
वैराणकीयाभ्यः
षष्ठी
वैराणकीयायाः
वैराणकीययोः
वैराणकीयानाम्
सप्तमी
वैराणकीयायाम्
वैराणकीययोः
वैराणकीयासु
 
एक
द्वि
बहु
प्रथमा
वैराणकीया
वैराणकीये
वैराणकीयाः
सम्बोधन
वैराणकीये
वैराणकीये
वैराणकीयाः
द्वितीया
वैराणकीयाम्
वैराणकीये
वैराणकीयाः
तृतीया
वैराणकीयया
वैराणकीयाभ्याम्
वैराणकीयाभिः
चतुर्थी
वैराणकीयायै
वैराणकीयाभ्याम्
वैराणकीयाभ्यः
पञ्चमी
वैराणकीयायाः
वैराणकीयाभ्याम्
वैराणकीयाभ्यः
षष्ठी
वैराणकीयायाः
वैराणकीययोः
वैराणकीयानाम्
सप्तमी
वैराणकीयायाम्
वैराणकीययोः
वैराणकीयासु


अन्याः