वैयसन शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैयसनः
वैयसनौ
वैयसनाः
सम्बोधन
वैयसन
वैयसनौ
वैयसनाः
द्वितीया
वैयसनम्
वैयसनौ
वैयसनान्
तृतीया
वैयसनेन
वैयसनाभ्याम्
वैयसनैः
चतुर्थी
वैयसनाय
वैयसनाभ्याम्
वैयसनेभ्यः
पञ्चमी
वैयसनात् / वैयसनाद्
वैयसनाभ्याम्
वैयसनेभ्यः
षष्ठी
वैयसनस्य
वैयसनयोः
वैयसनानाम्
सप्तमी
वैयसने
वैयसनयोः
वैयसनेषु
 
एक
द्वि
बहु
प्रथमा
वैयसनः
वैयसनौ
वैयसनाः
सम्बोधन
वैयसन
वैयसनौ
वैयसनाः
द्वितीया
वैयसनम्
वैयसनौ
वैयसनान्
तृतीया
वैयसनेन
वैयसनाभ्याम्
वैयसनैः
चतुर्थी
वैयसनाय
वैयसनाभ्याम्
वैयसनेभ्यः
पञ्चमी
वैयसनात् / वैयसनाद्
वैयसनाभ्याम्
वैयसनेभ्यः
षष्ठी
वैयसनस्य
वैयसनयोः
वैयसनानाम्
सप्तमी
वैयसने
वैयसनयोः
वैयसनेषु


अन्याः