संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वैयसन - अकारान्त पुंलिङ्गम्
वैयसनेभ्यः
पञ्चमी बहुवचनम्
वैयसनाः
प्रथमा बहुवचनम्
वैयसनाभ्याम्
चतुर्थी द्विवचनम्
वैयसनौ
प्रथमा द्विवचनम्
वैयसनेषु
सप्तमी बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैयसनः
वैयसनौ
वैयसनाः
सम्बोधन
वैयसन
वैयसनौ
वैयसनाः
द्वितीया
वैयसनम्
वैयसनौ
वैयसनान्
तृतीया
वैयसनेन
वैयसनाभ्याम्
वैयसनैः
चतुर्थी
वैयसनाय
वैयसनाभ्याम्
वैयसनेभ्यः
पञ्चमी
वैयसनात् / वैयसनाद्
वैयसनाभ्याम्
वैयसनेभ्यः
षष्ठी
वैयसनस्य
वैयसनयोः
वैयसनानाम्
सप्तमी
वैयसने
वैयसनयोः
वैयसनेषु